No edit permissions for Español

Texts 9-13

tasya droṇyāṁ bhagavato
varuṇasya mahātmanaḥ
udyānam ṛtuman nāma
ākrīḍaṁ sura-yoṣitām

sarvato ’laṅkṛtaṁ divyair
nitya-puṣpa-phala-drumaiḥ
mandāraiḥ pārijātaiś ca
pāṭalāśoka-campakaiḥ

cūtaiḥ piyālaiḥ panasair
āmrair āmrātakair api
kramukair nārikelaiś ca
kharjūrair bījapūrakaiḥ

madhukaiḥ śāla-tālaiś ca
tamālair asanārjunaiḥ
ariṣṭoḍumbara-plakṣair
vaṭaiḥ kiṁśuka-candanaiḥ

picumardaiḥ kovidāraiḥ
saralaiḥ sura-dārubhiḥ
drākṣekṣu-rambhā-jambubhir
badary-akṣābhayāmalaiḥ


tasya—de esa montaña (Trikūṭa); droṇyām—en un valle; bhagavataḥ—de la gran personalidad; varuṇasya—el semidiós Varuṇa; mahā-ātmanaḥ—que es un gran devoto del Señor; udyānam—un jardín; ṛtumat—Ṛtumat; nāma—de nombre; ākrīḍam—un lugar de diversiones y juegos; sura-yoṣitām—de las muchachas celestiales; sarvataḥ—por todas partes; alaṅkṛtam—hermosamente adornado; divyaiḥ—que pertenecía a los semidioses; nitya—siempre; puṣpa—de flores;phala—y frutas; drumaiḥ—con árboles; mandāraiḥ—mandārapārijātaiḥ—pārijātaca—también; pāṭala—pāṭalaaśoka—aśokacampakaiḥ—campaka;cūtaiḥ—frutas cutapiyālaiḥ—frutas piyālapanasaiḥ—frutas panasaāmraiḥ—mangos; āmrātakaiḥ—las amargas frutas āmrātakaapi—también; kramukaiḥ—frutas kramukanārikelaiḥ—cocoteros; ca—y; kharjūraiḥ—palmas datileras; bījapūrakaiḥ—granadas; madhukaiḥ—frutas madhukaśāla-tālaiḥ—fruta de palma; ca—y; tamālaiḥ—árboles tamālaasana—árboles asanaarjunaiḥ—árboles arjunaariṣṭa—frutas ariṣṭauḍumbara—grandes árboles uḍumbara;plakṣaiḥ—árboles plakṣavaṭaiḥ—árboles de los banianos; kiṁśuka—flores rojas sin aroma; candanaiḥ—sándalos; picumardaiḥ—flores picumarda;kovidāraiḥ—frutas kovidārasaralaiḥ—árboles saralasura-dārubhiḥ—árboles sura-dārudrākṣā—uvas; ikṣuḥ—caña de azúcar; rambhā—bananas;jambubhiḥ—frutas jambubadarī—frutas badarīakṣa—frutas akṣaabhaya—frutas abhayaāmalaiḥ—āmalakī, una fruta amarga.


En un valle de la montaña Trikūṭa se encontraba el jardín de Ṛtumat, que pertenecía al gran devoto Varuṇa; en él se divertían las muchachas celestiales. Crecían allí flores y frutas en todas las estaciones. Había mandāras, pārijātas, pāṭalas, aśokas, campakas, cūtas, piyālas, panasas, mangos, āmrātakas, kramukas, cocoteros, palmas datileras y árboles de granada. Había madhukas, palmeras, tamālas, asanas, arjunas, ariṣṭas, uḍumbaras, plakṣas, árboles de los banianos, kiṁśukas y sándalos. También había picumardas, kovidāras, saralas, sura-dārus, uvas, caña de azúcar, bananas, pomarrosas, badarīs, akṣas, abhayas y āmalakīs.

« Previous Next »