No edit permissions for Español

Text 29

yudhiṣṭhirāt prativindhyaḥ
śrutaseno vṛkodarāt
arjunāc chrutakīrtis tu
śatānīkas tu nākuliḥ


yudhiṣṭhirāt—de Mahārāja Yudhiṣṭhira; prativindhyaḥ—un hijo llamado Prativindhya; śrutasenaḥ—Śrutasena; vṛkodarāt—engendrado por Bhīma; arjunāt—de Arjuna; śrutakīrtiḥ—un hijo llamado Śrutakīrti; tu—en verdad; śatānīkaḥ—un hijo llamado Śatānīka; tu—en verdad; nākuliḥ—de Nakula.


El hijo de Yudhiṣṭhira se llamó Prativindhya; el hijo de Bhīma, Śrutasena; el de Arjuna, Śrutakīrti; y el de Nakula, Śatānīka.

« Previous Next »