No edit permissions for Hebrew

Text 53

śrī-śuka uvāca
tatas tāḥ kṛṣṇa-sandeśair
vyapeta-viraha-jvarāḥ
uddhavaṁ pūjayāṁ cakrur
jñātvātmānam adhokṣajam

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tataḥ — then; tāḥ — they; kṛṣṇa-sandeśaiḥ — by the messages from Kṛṣṇa; vyapeta — removed; viraha — of their separation; jvarāḥ — the fever; uddhavam — Uddhava; pūjayām cakruḥ — worshiped; jñātvā — recognizing him; ātmānam — Himself; adhokṣajam — as the Supreme Lord.

Śukadeva Gosvāmī continued: Lord Kṛṣṇa’s messages having relieved their fever of separation, the gopīs then worshiped Uddhava, recognizing him as nondifferent from their Lord, Kṛṣṇa.

Śrīla Śrīdhara Svāmī states that the words jñatvātmānam adhokṣajam also indicate that the gopīs recognize Lord Kṛṣṇa to be the very soul of their lives and thus spiritually one with them.

« Previous Next »