No edit permissions for Hebrew

Text 35

evaṁ mīmāṁsamaṇāyāṁ
vaidarbhyāṁ devakī-sutaḥ
devaky-ānakadundubhyām
uttamaḥ-śloka āgamat

evam — thus; mīmāṁsamānāyām — as she was conjecturing; vaidarbhyām — Queen Rukmiṇī; devakī-sutaḥ — the son of Devakī; devakī-ānakadundubhyām — together with Devakī and Vasudeva; uttamaḥ-ślokaḥ — Lord Kṛṣṇa; āgamat — came there.

As Queen Rukmiṇī conjectured in this way, Lord Kṛṣṇa, the son of Devakī, arrived on the scene with Vasudeva and Devakī.

« Previous Next »