No edit permissions for Hebrew

Text 29

akrūraḥ kṛtavarmā ca
śrutvā śatadhanor vadham
vyūṣatur bhaya-vitrastau
dvārakāyāḥ prayojakau

akrūraḥ kṛtavarmā ca — Akrūra and Kṛtavarmā; śrutvā — hearing about; śatadhanoḥ — of Śatadhanvā; vadham — the killing; vyūṣatuḥ — they went into exile; bhaya-vitrastau — seized with overwhelming fear; dvārakāyāḥ — from Dvārakā; prayojakau — the engagers.

When Akrūra and Kṛtavarmā, who had originally incited Śatadhanvā to commit his crime, heard that he had been killed, they fled Dvārakā in terror and took up residence elsewhere.

« Previous Next »