No edit permissions for Hebrew

Text 13

vīraś candro ’śvasenaś ca
citragur vegavān vṛṣaḥ
āmaḥ śaṅkur vasuḥ śrīmān
kuntir nāgnajiteḥ sutāḥ

vīraḥ candraḥ aśvasenaḥ ca — Vīra, Candra and Aśvasena; citraguḥ vegavān vṛṣaḥ — Citragu, Vegavān and Vṛṣa; āmaḥ śaṅkuḥ vasuḥ — Āma, Śaṅku and Vasu; śrī-mān — opulent; kuntiḥ — Kunti; nāgnajiteḥ — of Nagnajitī; sutāḥ — the sons.

The sons of Nāgnajitī were Vīra, Candra, Aśvasena, Citragu, Vegavān, Vṛṣa, Āma, Śaṅku, Vasu and the opulent Kunti.

« Previous Next »