No edit permissions for Hebrew

Texts 3-4

pradyumno yuyudhānaś ca
gadaḥ sāmbo ’tha sāraṇaḥ
nandopananda-bhadrādyā
rāma-kṛṣṇānuvartinaḥ

akṣauhiṇībhir dvādaśabhiḥ
sametāḥ sarvato diśam
rurudhur bāṇa-nagaraṁ
samantāt sātvatarṣabhāḥ

pradyumnaḥ yuyudhānaḥ ca — Pradyumna and Yuyudhāna (Sātyaki); gadaḥ sāmbaḥ atha sāraṇaḥ — Gada, Sāmba and Sāraṇa; nanda-upananda-bhadra — Nanda, Upananda and Bhadra; ādyāḥ — and others; rāma-kṛṣṇa-anuvartinaḥ — following Balarāma and Kṛṣṇa; akṣauhiṇībhiḥ — with military divisions; dvādaśabhiḥ — twelve; sametāḥ — assembled; sarvataḥ diśam — on all sides; rurudhuḥ — they besieged; bāṇa-nagaram — Bāṇāsura’s city; samantāt — totally; sātvata-ṛṣabhāḥ — the chiefs of the Sātvatas.

With Lord Balarāma and Lord Kṛṣṇa in the lead, the chiefs of the Sātvata clan — Pradyumna, Sātyaki, Gada, Sāmba, Sāraṇa, Nanda, Upananda, Bhadra and others — converged with an army of twelve divisions and laid siege to Bāṇasura’s capital, completely surrounding the city on all sides.

« Previous Next »