No edit permissions for Hebrew

Text 1

śrī-rājovāca
bhuyo ’haṁ śrotum icchāmi
rāmasyādbhuta-karmaṇaḥ
anantasyāprameyasya
yad anyat kṛtavān prabhuḥ

śrī-rājā — the glorious King (Parīkṣit); uvāca — said; bhūyaḥ — further; aham — I; śrotum — to hear; icchāmi — wish; rāmasya — of Lord Balarāma; adbhuta — amazing; karmaṇaḥ — whose activities; anantasya — unlimited; aprameyasya — immeasurable; yat — what; anyat — else; kṛtavān — did; prabhuḥ — the Lord.

The glorious King Parīkṣit said: I wish to hear further about Śrī Balarāma, the unlimited and immeasurable Supreme Lord, whose activities are all astounding. What else did He do?

« Previous Next »