No edit permissions for Hebrew

Text 34

abhivandyātha rājānaṁ
bhīmārjuna-janārdanāḥ
sarvam āśrāvayāṁ cakrur
ātmanā yad anuṣṭhitam

abhivandya — offering their respects; atha — then; rājānam — the King; bhīma-arjuna-janārdanāḥ — Bhīma, Arjuna and Kṛṣṇa; sarvam — everything; āśrāvayām cakruḥ — they told; ātmanā — by themselves; yat — what; anuṣṭhitam — executed.

Bhīma, Arjuna and Janārdana offered their respects to the King and informed him fully about what they had done.

« Previous Next »