No edit permissions for Hebrew

Text 51

rājasūyāvabhṛthyena
snāto rājā yudhiṣṭhiraḥ
brahma-kṣatra-sabhā-madhye
śuśubhe sura-rāḍ iva

rājasūya — of the Rājasūya sacrifice; avabhṛthyena — by the final, avabhṛtya ritual; snātaḥ — bathed; rājā yudhiṣṭhiraḥ — King Yudhiṣṭhira; brahma-kṣatra — of brāhmaṇas and kṣatriyas; sabhā — of the assembly; madhye — in the midst; śuśubhe — he appeared brilliant; sura — of the demigods; rāṭ — the King (Lord Indra); iva — like.

Purified in the final, avabhṛthya ritual, which marked the successful completion of the Rājasūya sacrifice, King Yudhiṣṭhira shone among the assembled brāhmaṇas and kṣatriyas like the King of the demigods himself.

« Previous Next »