No edit permissions for Hebrew

Text 14

śrī-śuka uvāca
niśamyetthaṁ bhagavataḥ
kṛṣṇasyākuṇtha-medhasaḥ
vaco duranvayaṁ viprās
tūṣṇīm āsan bhramad-dhiyaḥ

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; niśamya — hearing; ittham — such; bhagavataḥ — of the Supreme Lord; kṛṣṇasya — Kṛṣṇa; akuṇṭha — unrestricted; medhasaḥ — whose wisdom; vacaḥ — the words; duranvayam — difficult to comprehend; viprāḥ — the learned brāhmaṇas; tūṣṇīm — silent; āsan — were; bhramat — unsteady; dhiyaḥ — their minds.

Śukadeva Gosvāmī said: Hearing such unfathomable words from the unlimitedly wise Lord Kṛṣṇa, the learned brāhmaṇas remained silent, their minds bewildered.

« Previous Next »