No edit permissions for Hebrew

Text 14

pradoṣo niśitho vyuṣṭa
iti doṣā-sutās trayaḥ
vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
sarvatejasam ādadhe

pradoṣaḥ — Pradoṣa; niśithaḥ — Niśitha; vyuṣṭaḥ — Vyuṣṭa; iti — thus; doṣā — of Doṣā; sutāḥ — sons; trayaḥ — three; vyuṣṭaḥ — Vyuṣṭa; sutam — son; puṣkariṇyām — in Puṣkariṇī; sarva-tejasam — named Sarvatejā (all-powerful); ādadhe — begot.

Doṣā had three sons — Pradoṣa, Niśitha and Vyuṣṭa. Vyuṣṭa’s wife was named Puṣkariṇī, and she gave birth to a very powerful son named Sarvatejā.

« Previous Next »