No edit permissions for Hebrew

Text 60

etad bhagavataḥ śambhoḥ
karma dakṣādhvara-druhaḥ
śrutaṁ bhāgavatāc chiṣyād
uddhavān me bṛhaspateḥ

etat — this; bhagavataḥ — of the possessor of all opulences; śambhoḥ — of Śambhu (Lord Śiva); karma — story; dakṣa-adhvara-druhaḥ — who devastated the sacrifice of Dakṣa; śrutam — was heard; bhāgavatāt — from a great devotee; śiṣyāt — from the disciple; uddhavāt — from Uddhava; me — by me; bṛhaspateḥ — of Bṛhaspati.

Maitreya said: My dear Vidura, I heard this story of the Dakṣa yajña, which was devastated by Lord Śiva, from Uddhava, a great devotee and a disciple of Bṛhaspati.

« Previous Next »