No edit permissions for Hebrew

Text 16

anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ

anuhrādasya — of Anuhlāda; sūryāyām — through Sūryā; bāṣkalaḥ — Bāṣkala; mahiṣaḥ — Mahiṣa; tathā — also; virocanaḥ — Virocana; tu — indeed; prāhrādiḥ — the son of Prahlāda; devyām — through his wife; tasya — of him; abhavat — was; baliḥ — Bali.

The wife of Anuhlāda was named Sūryā. She gave birth to two sons, named Bāṣkala and Mahiṣa. Prahlāda had one son, Virocana, whose wife gave birth to Bali Mahārāja.

« Previous Next »