No edit permissions for Japanese

Text 118

rāmadāsa, mādhava, āra vāsudeva ghoṣa
prabhu-saṅge rahe govinda pāiyā santoṣa

rāmadāsa — Rāmadāsa; mādhava — Mādhava; āra — and; vāsudeva ghoṣa — Vāsudeva Ghoṣa; prabhu-saṅge — in the company of Lord Caitanya Mahāprabhu; rahe — remained; govinda — Govinda; pāiyā — feeling; santoṣa — great satisfaction.

These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction.

« Previous Next »