No edit permissions for Japanese

Text 154

prabhuke dekhite āise sakala sannyāsī
prabhura praśaṁsā kare saba vārāṇasī

prabhuke — unto Lord Caitanya Mahāprabhu; dekhite — to see; āise — they came; sakala — all; sannyāsī — the Māyāvādī sannyāsīs; prabhura — of Lord Caitanya Mahāprabhu; praśaṁsā — praise; kare — they do; saba — all; vārāṇasī — the city of Vārāṇasī.

Many Māyāvādī sannyāsīs of Vārāṇasī came to see the Lord after this incident, and the entire city praised Him.

« Previous Next »