No edit permissions for Japanese

Text 54

tabe svarūpa-rāma-rāya,kari’ nānā upāya,
mahāprabhura kare āśvāsana
gāyena saṅgama-gīta,
prabhura phirāilā cita,
prabhura kichu sthira haila mana

tabe — thereafter; svarūpa-rāma-rāya — Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; kari’ nānā upāya — devising many means; mahāprabhura — Śrī Caitanya Mahāprabhu; kare āśvāsana — pacify; gāyena — they sang; saṅgama-gīta — meeting songs; prabhura — of Śrī Caitanya Mahāprabhu; phirāilā cita — transformed the heart; prabhura — of Śrī Caitanya Mahāprabhu; kichu — somewhat; sthira — peaceful; haila — became; mana — the mind.

Svarūpa Dāmodara and Rāmānanda Rāya then devised various means to pacify the Lord. They sang songs of meeting that transformed His heart and made His mind peaceful.

« Previous Next »