No edit permissions for Japanese

Text 97

ācārya kahe, — ‘āmā sabāra kṛṣṇa-niṣṭha-citte
āmā sabāra mana bhāṣya nāre phirāite’

ācārya kahe — Bhagavān Ācārya replied; āmā sabāra — of all of us; kṛṣṇa-niṣṭha — devoted to Kṛṣṇa; citte — hearts; āmā sabāra — of all of us; mana — minds; bhāṣyaŚārīraka-bhāṣya; nāre phirāite — cannot change.

In spite of Svarūpa Dāmodara’s protest, Bhagavān Ācārya continued, “We are all fixed at the lotus feet of Kṛṣṇa with our hearts and souls. Therefore the Śārīraka-bhāṣya cannot change our minds.”

« Previous Next »