No edit permissions for Japanese

Text 50

eta bali’ mahāprabhu uṭhiyā calilā
govinda-dvārāya duṅhe prasāda pāṭhāilā

eta bali’ — saying this; mahāprabhu — Śrī Caitanya Mahāprabhu; uṭhiyā calilā — got up and left; govinda-dvārāya — through Govinda; duṅhe — to both of them; prasāda pāṭhāilā — sent prasādam.

Having said this, Śrī Caitanya Mahāprabhu got up and left, and through Govinda He sent prasādam for them to eat.

« Previous Next »