No edit permissions for Japanese
Text 231
prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe
prabhura āge — in front of Śrī Caitanya Mahāprabhu; svarūpa — Svarūpa Dāmodara Gosvāmī; nivedilā — submitted; āra dine — on the next day; raghunātha nivedaya — Raghunātha dāsa inquires; prabhura caraṇe — at the lotus feet of Lord Śrī Caitanya Mahāprabhu.
The next day, Svarūpa Dāmodara Gosvāmī submitted to Lord Śrī Caitanya Mahāprabhu, “Raghunātha dāsa has this to say at Your lotus feet.