No edit permissions for Español

Text 231

prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe


prabhura āge—ante Śrī Caitanya Mahāprabhu; svarūpa—Svarūpa Dāmodara Gosvāmī; nivedilā—presentó; āra dine—al día siguiente; raghunātha nivedaya— Raghunātha dāsa pregunta; prabhura caraṇe—a los pies de loto del Señor Śrī Caitanya Mahāprabhu.


Al día siguiente, Svarūpa Dāmodara Gosvāmī dijo al Señor Śrī Caitanya Mahāprabhu: «Raghunātha dāsa tiene que decir lo siguiente a Tus pies de loto.

« Previous Next »