No edit permissions for Japanese

Text 50

nakulaḥ sahadevaś ca
yuyudhāno dhanañjayaḥ
bhagavān devakī-putro
ye cānye yāś ca yoṣitaḥ

nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — and; yuyudhānaḥ — Sātyaki; dhanañjayaḥ — Arjuna; bhagavān — the Personality of Godhead; devakī-putraḥ — the son of Devakī, Lord Śrī Kṛṣṇa; ye — those; ca — and; anye — others; yāḥ — those; ca — and; yoṣitaḥ — ladies.

ナクラとサハデーヴァ(ユディシュトラ王の2人の弟)とサッチャキー、アルジュナ、神格権現主シュリー・クリシュナ(デーヴァキーの息子)、そして女性たちとその他の者たちが満場一致で王に同意した。

« Previous Next »