No edit permissions for Japanese

Text 23

rāma-saṅghaṭṭino yarhi
śrīdāma-vṛṣabhādayaḥ
krīḍāyāṁ jayinas tāṁs tān
ūhuḥ kṛṣṇādayo nṛpa

rāma-saṅghaṭṭinaḥ — the members of Lord Balarāma’s party; yarhi — when; śrīdāma-vṛṣabha-ādayaḥ — Śrīdāmā, Vṛṣabha and others (such as Subala); krīḍāyām — in the games; jayinaḥ — victorious; tān tān — each of them; ūhuḥ — carried; kṛṣṇa-ādayaḥ — Kṛṣṇa and the members of His party; nṛpa — O King.

My dear King Parīkṣit, when Śrīdāmā, Vṛṣabha and the other members of Lord Balarāma’s party were victorious in these games, Kṛṣṇa and His followers had to carry them.

« Previous Next »