No edit permissions for Japanese

Text 6

tatrātiśuśubhe tābhir
bhagavān devakī-sutaḥ
madhye maṇīnāṁ haimānāṁ
mahā-marakato yathā

tatra — there; atiśuśubhe — appeared most brilliant; tābhiḥ — with them; bhagavān — the Supreme Lord; devakī-sutaḥ — Kṛṣṇa, the son of Devakī; madhye — in the midst; maṇīnām — of ornaments; haimānām — golden; mahā — great; marakataḥ — a sapphire; yathā — as.

In the midst of the dancing gopīs, Lord Kṛṣṇa appeared most brilliant, like an exquisite sapphire in the midst of golden ornaments.

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura states that Devakī, besides being the name of Vasudeva’s wife, is also a name of mother Yaśodā, as stated in the Ādi Purāṇa: dve nāmnī nanda-bhāryāyā yaśodā devakīti ca. “The wife of Nanda has two names — Yaśodā and Devakī.”

« Previous Next »