No edit permissions for Japanese

Text 70

bandhuṣu pratiyāteṣu
vṛṣṇayaḥ kṛṣṇa-devatāḥ
vīkṣya prāvṛṣam āsannād
yayur dvāravatīṁ punaḥ

bandhuṣu — their relatives; pratiyāteṣu — having departed; vṛṣṇayaḥ — the Vṛṣṇis; kṛṣṇa-devatāḥ — whose worshipable Deity was Kṛṣṇa; vīkṣya — seeing; prāvṛṣam — the rainy season; āsannāt — imminent; yayuḥ — went; dvāravatīm — to Dvārakā; punaḥ — again.

Their relatives having thus departed, and seeing that the rainy season was approaching, the Vṛṣṇis, whose only Lord was Kṛṣṇa, went back to Dvārakā.

« Previous Next »