No edit permissions for Japanese

Text 13

indro ’haṁ sarva-devānāṁ
vasūnām asmi havya-vāṭ
ādityānām ahaṁ viṣṇū
rudrāṇāṁ nīla-lohitaḥ

indraḥ — Lord Indra; aham — I am; sarva-devānām — among the demigods; vasūnām — among the Vasus; asmi — I am; havya-vāṭ — the carrier of oblations, the fire-god Agni; ādityānām — among the sons of Aditi; aham — I am; viṣṇuḥ — Viṣṇu; rudrāṇām — among the Rudras; nīla-lohitaḥ — Lord Śiva.

Among the demigods I am Indra, and among the Vasus I am Agni, the god of fire. I am Viṣṇu among the sons of Aditi, and among the Rudras I am Lord Śiva.

Lord Viṣṇu appeared among the sons of Aditi as Vāmanadeva.

« Previous Next »