No edit permissions for Japanese

Text 18

uccaiḥśravās turaṅgāṇāṁ
dhātūnām asmi kāñcanam
yamaḥ saṁyamatāṁ cāham
sarpāṇām asmi vāsukiḥ

uccaiḥśravāḥ — the horse Uccaiḥśravā; turaṅgāṇām — among horses; dhātūnām — among metals; asmi — I am; kāñcanam — gold; yamaḥ — Yamarāja; saṁyamatām — among those who punish and suppress; ca — also; aham — I; sarpāṇām — among serpents; asmi — am; vāsukiḥ — Vāsuki.

Among horses I am Uccaiḥśravā, and I am gold among metals. I am Yamarāja among those who suppress and punish, and among serpents I am Vāsuki.

« Previous Next »