No edit permissions for Japanese

Text 25

strīṇāṁ tu śatarūpāhaṁ
puṁsāṁ svāyambhuvo manuḥ
nārāyaṇo munīnāṁ ca
kumāro brahmacāriṇām

strīṇām — among ladies; tu — indeed; śatarūpā — Śatarūpā; aham — I am; puṁsām — among male personalities; svāyambhuvaḥ manuḥ — the great prajāpati Svāyambhuva Manu; nārāyaṇaḥ — the sage Nārāyaṇa; munīnām — among saintly sages; ca — also; kumāraḥ — Sanat-kumāra; brahmacāriṇām — among brahmacārīs.

Among ladies I am Śatarūpā, and among male personalities I am her husband, Svāyambhuva Manu. I am Nārāyaṇa among the sages and Sanat-kumāra among brahmacārīs.

« Previous Next »