No edit permissions for Japanese

Text 15

priyavrato nāma suto
manoḥ svāyambhuvasya yaḥ
tasyāgnīdhras tato nābhir
ṛṣabhas tat-sutaḥ smṛtaḥ

priyavrataḥ — Mahārāja Priyavrata; nāma — by name; sutaḥ — the son; manoḥ svāyambhuvasya — of Svāyambhuva Manu; yaḥ — who; tasya — his; āgnīdhraḥ — (son was) Āgnīdhra; tataḥ — from him (Āgnīdhra); nābhiḥ — King Nābhi; ṛṣabhaḥ — Lord Ṛṣabhadeva; tat-sutaḥ — his son; smṛtaḥ — is so remembered.

Svāyambhuva Manu had a son named Mahārāja Priyavrata, and among Priyavrata’s sons was Āgnīdhra. From Āgnīdhra was born Nābhi, whose son was known as Ṛṣabhadeva.

The genealogical background of the sons of Ṛṣabhadeva is given in this verse.

« Previous Next »