No edit permissions for Japanese

Text 33

taṁ vai pravayasaṁ bhikṣum
avadhūtam asaj-janāḥ
dṛṣṭvā paryabhavan bhadra
bahvībhiḥ paribhūtibhiḥ

tam — him; vai — indeed; pravayasam — old; bhikṣum — the beggar; avadhūtam — unclean; asat — low-class; janāḥ — persons; dṛṣṭvā — seeing; paryabhavan — dishonored; bhadra — O kind Uddhava; bahvībhiḥ — with many; paribhūtibhiḥ — insults.

O kind Uddhava, seeing him as an old, dirty beggar, rowdy persons would dishonor him with many insults.

« Previous Next »