No edit permissions for Japanese

Text 36

yato yad anuśikṣāmi
yathā vā nāhuṣātmaja
tat tathā puruṣa-vyāghra
nibodha kathayāmi te

yataḥ — from whom; yat — what; anuśikṣāmi — I have learned; yathā — how; — and; nāhuṣa-ātma-ja — O son of King Nāhuṣa (Yayāti); tat — that; tathā — thus; puruṣa-vyāghra — O tiger among men; nibodha — listen; kathayāmi — I will recount; te — to you.

Please listen, O son of Mahārāja Yayāti, O tiger among men, as I explain to you what I have learned from each of these gurus.

« Previous Next »