No edit permissions for Japanese

Text 35

prajāś cābrahma-bhūyiṣṭhāḥ
sthāpayiṣyati durmatiḥ
vīryavān kṣatram utsādya
padmavatyāṁ sa vai puri
anu-gaṅgam ā-prayāgaṁ
guptāṁ bhokṣyati medinīm

prajāḥ — the citizens; ca — and; abrahma — unbrahminical; bhūyiṣṭhāḥ — predominantly; sthāpayiṣyati — he will make; durmatiḥ — the unintelligent (Viśvasphūrji); vīrya-vān — powerful; kṣatram — the kṣatriya class; utsādya — destroying; padmavatyām — in Padmavatī; saḥ — he; vai — indeed; puri — in the city; anu-gaṅgam — from Gaṅgādvārā (Hardwar); ā-prayāgam — to Prayāga; guptām — protected; bhokṣyati — he will rule; medinīm — the earth.

Foolish King Viśvasphūrji will maintain all the citizens in ungodliness and will use his power to completely disrupt the kṣatriya order. From his capital of Padmavatī he will rule that part of the earth extending from the source of the Gaṅgā to Prayāga.

« Previous Next »