No edit permissions for Japanese

Text 18

tvāṣṭrasya janma-nidhanaṁ
putrayoś ca diter dvijāḥ
daityeśvarasya caritaṁ
prahrādasya mahātmanaḥ

tvāṣṭrasya — of the son of Tvaṣṭā (Vṛtra); janma-nidhanam — the birth and death; putrayoḥ — of the two sons, Hiraṇyākṣa and Hiraṇyakaśipu; ca — and; diteḥ — of Diti; dvijāḥ — O brāhmaṇas; daitya-īśvarasya — of the greatest of the Daityas; caritam — the history; prahrādasya — of Prahlāda; mahā-ātmanaḥ — the great soul.

O brāhmaṇas, also recounted are the births and deaths of Vṛtrāsura and of Diti’s sons Hiraṇyākṣa and Hiraṇyakaśipu, as well as the history of the greatest of Diti’s descendants, the exalted soul Prahlāda.

« Previous Next »