No edit permissions for Japanese

Text 23

saukanyaṁ cātha śaryāteḥ
kakutsthasya ca dhīmataḥ
khaṭvāṅgasya ca māndhātuḥ
saubhareḥ sagarasya ca

saukanyam — the story of Sukanyā; ca — and; atha — then; śaryāteḥ — that of Śaryāti; kakutsthasya — of Kakutstha; ca — and; dhī-mataḥ — who was an intelligent king; khaṭvāṅgasya — of Khaṭvāṅga; ca — and; māndhātuḥ — of Māndhātā; saubhareḥ — of Saubhari; sagarasya — of Sagara; ca — and.

The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāṅga, Māndhātā, Saubhari and Sagara are narrated.

« Previous Next »