No edit permissions for Japanese

Text 30

dhenukasya saha-bhrātuḥ
pralambasya ca saṅkṣayaḥ
gopānāṁ ca paritrāṇaṁ
dāvāgneḥ parisarpataḥ

dhenukasya — of Dhenuka; saha-bhrātuḥ — along with his companions; pralambasya — of Pralamba; ca — and; saṅkṣayaḥ — the destruction; gopānām — of the cowherd boys; ca — and; paritrāṇam — the saving; dāva-agneḥ — from the forest fire; parisarpataḥ — which was encircling.

The Śrīmad-Bhāgavatam tells how Lord Kṛṣṇa and Lord Balarāma killed the demon Dhenukāsura and his companions, how Lord Balarāma destroyed Pralambāsura, and also how Kṛṣṇa saved the cowherd boys from a raging forest fire that had encircled them.

« Previous Next »