No edit permissions for Japanese

Text 17

kṣetrāṇāṁ caiva sarveṣāṁ
yathā kāśī hy anuttamā
tathā purāṇa-vrātānāṁ
śrīmad-bhāgavataṁ dvijāḥ

kṣetrāṇām — of holy places; ca — and; eva — indeed; sarveṣām — of all; yathā — as; kāśī — Benares; hi — indeed; anuttamā — unexcelled; tathā — thus; purāṇa-vrātānām — of all the Purāṇas; śrīmat-bhāgavatamŚrīmad-Bhāgavatam; dvijāḥ — O brāhmaṇas.

O brāhmaṇas, in the same way that the city of Kāśī is unexcelled among holy places, Śrīmad-Bhāgavatam is supreme among all the Purāṇas.

« Previous Next »