No edit permissions for Japanese

Text 19

prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī

prajāpateḥ aṅgirasaḥ — of another prajāpati, known as Aṅgirā; svadhā — Svadhā; patnī — his wife; pitṝn — the Pitās; atha — thereafter; atharva-āṅgirasam — Atharvāṅgirasa; vedam — the personified Veda; putratve — as the son; ca — and; akarot — accepted; satī — Satī.

The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son.

« Previous Next »