No edit permissions for Japanese

Texts 38-39

athātaḥ śrūyatāṁ vaṁśo
yo ’diter anupūrvaśaḥ
yatra nārāyaṇo devaḥ
svāṁśenāvātarad vibhuḥ

vivasvān aryamā pūṣā
tvaṣṭātha savitā bhagaḥ
dhātā vidhātā varuṇo
mitraḥ śatru urukramaḥ

atha — thereafter; ataḥ — now; śrūyatām — let it be heard; vaṁśaḥ — the dynasty; yaḥ — which; aditeḥ — from Aditi; anupūrvaśaḥ — in chronological order; yatra — wherein; nārāyaṇaḥ — the Supreme Personality of Godhead; devaḥ — the Lord; sva-aṁśena — by His own plenary expansion; avātarat — descended; vibhuḥ — the Supreme; vivasvān — Vivasvān; aryamā — Aryamā; pūṣā — Pūṣā; tvaṣṭā — Tvaṣṭā; atha — thereafter; savitā — Savitā; bhagaḥ — Bhaga; dhātā — Dhātā; vidhātā — Vidhātā; varuṇaḥ — Varuṇa; mitraḥ — Mitra; śatruḥ — Śatru; urukramaḥ — Urukrama.

Now please hear me as I describe the descendants of Aditi in chronological order. In this dynasty the Supreme Personality of Godhead Nārāyaṇa descended by His plenary expansion. The names of the sons of Aditi are as follows: Vivasvān, Aryamā, Pūṣā, Tvaṣṭā, Savitā, Bhaga, Dhātā, Vidhātā, Varuṇa, Mitra, Śatru and Urukrama.

« Previous Next »