No edit permissions for Japanese

Text 53

dadhyaṅṅ ātharvaṇas tvaṣṭre
varmābhedyaṁ mad-ātmakam
viśvarūpāya yat prādāt
tvaṣṭā yat tvam adhās tataḥ

dadhyaṅ — Dadhyañca; ātharvaṇaḥ — the son of Atharvā; tvaṣṭre — unto Tvaṣṭā; varma — the protective covering known as Nārāyaṇa-kavaca; abhedyam — invincible; mat-ātmakam — consisting of Myself; viśvarūpāya — unto Viśvarūpa; yat — which; prādāt — delivered; tvaṣṭā — Tvaṣṭā; yat — which; tvam — you; adhāḥ — received; tataḥ — from him.

Dadhyañca’s invincible protective covering known as the Nārāyaṇa-kavaca was given to Tvaṣṭā, who delivered it to his son Viśvarūpa, from whom you have received it. Because of this Nārāyaṇa-kavaca, Dadhīci’s body is now very strong. You should therefore beg him for his body.

« Previous Next »