No edit permissions for Korean

Text 1

śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; indram — Indra, the heavenly King; evam — thus; samādiśya — after instructing; bhagavān — the Supreme Personality of Godhead; viśva-bhāvanaḥ — the original cause of all cosmic manifestations; paśyatām animeṣāṇām — while the demigods were looking on; tatra — then and there; eva — indeed; antardadhe — disappeared; hariḥ — the Lord.

Śrī Śukadeva Gosvāmī said: After instructing Indra in this way, the Supreme Personality of Godhead, Hari, the cause of the cosmic manifestation, then and there disappeared from the presence of the onlooking demigods.

« Previous Next »