No edit permissions for Korean

Text 2

siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām

siddhiḥ — Siddhi; bhagasya — of Bhaga; bhāryā — the wife; aṅga — my dear King; mahimānam — Mahimā; vibhum — Vibhu; prabhum — Prabhu; āśiṣam — Āśī; ca — and; varārohām — very beautiful; kanyām — daughter; prāsūta — bore; su-vratām — virtuous.

O King, Siddhi, who was the wife of Bhaga, the sixth son of Aditi, bore three sons, named Mahimā, Vibhu and Prabhu, and one extremely beautiful daughter, whose name was Āśī.

« Previous Next »