No edit permissions for Korean

Text 7

viśve-devās tu viśvāyā
aprajāṁs tān pracakṣate
sādhyo-gaṇaś ca sādhyāyā
arthasiddhis tu tat-sutaḥ

viśve-devāḥ — the demigods named the Viśvadevas; tu — but; viśvāyāḥ — from Viśvā; aprajān — without sons; tān — them; pracakṣate — it is said; sādhyaḥ-gaṇaḥ — the demigods named the Sādhyas; ca — and; sādhyāyāḥ — from the womb of Sādhya; arthasiddhiḥ — Arthasiddhi; tu — but; tat-sutaḥ — the son of the Sādhyas.

The sons of Viśvā were the Viśvadevas, who had no progeny. From the womb of Sādhyā came the Sādhyas, who had a son named Arthasiddhi.

« Previous Next »