No edit permissions for Korean

Text 21

ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ

ṛṣeḥ — of the saintly person; tu — indeed; vedaśirasaḥ — Vedaśirā; tuṣitā — Tuṣitā; nāma — named; patnī — the wife; abhūt — begat; tasyām — in her (womb); jajñe — took birth; tataḥ — thereafter; devaḥ — the Lord; vibhuḥ — Vibhu; iti — thus; abhiviśrutaḥ — celebrated as.

Vedaśirā was a very celebrated ṛṣi. From the womb of his wife, whose name was Tuṣitā, came the avatāra named Vibhu.

« Previous Next »