No edit permissions for Korean

Text 6

kṛtaṁ purā bhagavataḥ
kapilasyānuvarṇitam
ākhyāsye bhagavān yajño
yac cakāra kurūdvaha

kṛtam — already done; purā — before; bhagavataḥ — of the Supreme Personality of Godhead; kapilasya — Kapila, the son of Devahūti; anuvarṇitam — fully described; ākhyāsye — I shall describe now; bhagavān — the Supreme Personality of Godhead; yajñaḥ — of the name Yajñapati or Yajñamūrti; yat — whatever; cakāra — executed; kuru-udvaha — O best of the Kurus.

O best of the Kurus, I have already described [in the Third Canto] the activities of Kapila, the son of Devahūti. Now I shall describe the activities of Yajñapati, the son of Ākūti.

« Previous Next »