No edit permissions for Korean

Text 4

patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam

patnī — the wife; vikuṇṭhā — named Vikuṇṭhā; śubhrasya — of Śubhra; vaikuṇṭhaiḥ — with the Vaikuṇṭhas; sura-sat-tamaiḥ — demigods; tayoḥ — by Vikuṇṭhā and Śubhra; sva-kalayā — with plenary expansions; jajñe — appeared; vaikuṇṭhaḥ — the Lord; bhagavān — the Supreme Personality of Godhead; svayam — personally.

From the combination of Śubhra and his wife, Vikuṇṭhā, there appeared the Supreme Personality of Godhead, Vaikuṇṭha, along with demigods who were His personal plenary expansions.

« Previous Next »