No edit permissions for Korean

Text 5

tat-putraḥ ketumān asya
jajñe bhīmarathas tataḥ
divodāso dyumāṁs tasmāt
pratardana iti smṛtaḥ

tat-putraḥ — his son (the son of Dhanvantari); ketumān — Ketumān; asya — his; jajñe — took birth; bhīmarathaḥ — a son named Bhīmaratha; tataḥ — from him; divodāsaḥ — a son named Divodāsa; dyumān — Dyumān; tasmāt — from him; pratardanaḥ — Pratardana; iti — thus; smṛtaḥ — known.

The son of Dhanvantari was Ketumān, and his son was Bhīmaratha. The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana.

« Previous Next »