No edit permissions for Korean

Text 4

catasṛṣv ādiśad dikṣu
bhrātṝn bhrātā yavīyasaḥ
kṛta-dāro jugoporvīṁ
kāvyasya vṛṣaparvaṇaḥ

catasṛṣu — over the four; ādiśat — allowed to rule; dikṣu — directions; bhrātṝn — four brothers; bhrātā — Yayāti; yavīyasaḥ — young; kṛta-dāraḥ — married; jugopa — ruled; ūrvīm — the world; kāvyasya — the daughter of Śukrācārya; vṛṣaparvaṇaḥ — the daughter of Vṛṣaparvā.

King Yayāti had four younger brothers, whom he allowed to rule the four directions. Yayāti himself married Devayānī, the daughter of Śukrācārya, and Śarmiṣṭhā, the daughter of Vṛṣaparvā, and ruled the entire earth.

« Previous Next »