No edit permissions for Korean

Text 29

maruttasya damaḥ putras
tasyāsīd rājyavardhanaḥ
sudhṛtis tat-suto jajñe
saudhṛteyo naraḥ sutaḥ

maruttasya — of Marutta; damaḥ — (was named) Dama; putraḥ — the son; tasya — of him (Dama); āsīt — there was; rājya-vardhanaḥ — named Rājyavardhana, or one who can expand the kingdom; sudhṛtiḥ — was named Sudhṛti; tat-sutaḥ — the son of him (Rājyavardhana); jajñe — was born; saudhṛteyaḥ — from Sudhṛti; naraḥ — named Nara; sutaḥ — the son.

Marutta’s son was Dama, Dama’s son was Rājyavardhana, Rājyavardhana’s son was Sudhṛti, and his son was Nara.

« Previous Next »