No edit permissions for Korean

Text 30

tato bahuratho nāma
purumīḍho ’prajo ’bhavat
nalinyām ajamīḍhasya
nīlaḥ śāntis tu tat-sutaḥ

tataḥ — from him (Ripuñjaya); bahurathaḥ — Bahuratha; nāma — named; purumīḍhaḥ — Purumīḍha, the younger brother of Dvimīḍha; aprajaḥ — sonless; abhavat — became; nalinyām — through Nalinī; ajamīḍhasya — of Ajamīḍha; nīlaḥ — Nīla; śāntiḥ — Śānti; tu — then; tat-sutaḥ — the son of Nīla.

From Ripuñjaya came a son named Bahuratha. Purumīḍha was sonless. Ajamīḍha had a son named Nīla by his wife known as Nalinī, and the son of Nīla was Śānti.

« Previous Next »