No edit permissions for Korean

Text 11

tataś cākrodhanas tasmād
devātithir amuṣya ca
ṛkṣas tasya dilīpo ’bhūt
pratīpas tasya cātmajaḥ

tataḥ — from him (Ayutāyu); ca — and; akrodhanaḥ — a son named Akrodhana; tasmāt — from him (Akrodhana); devātithiḥ — a son named Devātithi; amuṣya — of him (Devātithi); ca — also; ṛkṣaḥ — Ṛkṣa; tasya — of him (Ṛkṣa); dilīpaḥ — a son named Dilīpa; abhūt — was born; pratīpaḥ — Pratīpa; tasya — of him (Dilīpa); ca — and; ātma-jaḥ — the son.

From Ayutāyu came a son named Akrodhana, and his son was Devātithi. The son of Devātithi was Ṛkṣa, the son of Ṛkṣa was Dilīpa, and the son of Dilīpa was Pratīpa.

« Previous Next »